Declension table of ?ruciramūrti

Deva

NeuterSingularDualPlural
Nominativeruciramūrti ruciramūrtinī ruciramūrtīni
Vocativeruciramūrti ruciramūrtinī ruciramūrtīni
Accusativeruciramūrti ruciramūrtinī ruciramūrtīni
Instrumentalruciramūrtinā ruciramūrtibhyām ruciramūrtibhiḥ
Dativeruciramūrtine ruciramūrtibhyām ruciramūrtibhyaḥ
Ablativeruciramūrtinaḥ ruciramūrtibhyām ruciramūrtibhyaḥ
Genitiveruciramūrtinaḥ ruciramūrtinoḥ ruciramūrtīnām
Locativeruciramūrtini ruciramūrtinoḥ ruciramūrtiṣu

Compound ruciramūrti -

Adverb -ruciramūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria