Declension table of ?rucirabhāṣaṇā

Deva

FeminineSingularDualPlural
Nominativerucirabhāṣaṇā rucirabhāṣaṇe rucirabhāṣaṇāḥ
Vocativerucirabhāṣaṇe rucirabhāṣaṇe rucirabhāṣaṇāḥ
Accusativerucirabhāṣaṇām rucirabhāṣaṇe rucirabhāṣaṇāḥ
Instrumentalrucirabhāṣaṇayā rucirabhāṣaṇābhyām rucirabhāṣaṇābhiḥ
Dativerucirabhāṣaṇāyai rucirabhāṣaṇābhyām rucirabhāṣaṇābhyaḥ
Ablativerucirabhāṣaṇāyāḥ rucirabhāṣaṇābhyām rucirabhāṣaṇābhyaḥ
Genitiverucirabhāṣaṇāyāḥ rucirabhāṣaṇayoḥ rucirabhāṣaṇānām
Locativerucirabhāṣaṇāyām rucirabhāṣaṇayoḥ rucirabhāṣaṇāsu

Adverb -rucirabhāṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria