Declension table of ?rucirabhāṣaṇa

Deva

NeuterSingularDualPlural
Nominativerucirabhāṣaṇam rucirabhāṣaṇe rucirabhāṣaṇāni
Vocativerucirabhāṣaṇa rucirabhāṣaṇe rucirabhāṣaṇāni
Accusativerucirabhāṣaṇam rucirabhāṣaṇe rucirabhāṣaṇāni
Instrumentalrucirabhāṣaṇena rucirabhāṣaṇābhyām rucirabhāṣaṇaiḥ
Dativerucirabhāṣaṇāya rucirabhāṣaṇābhyām rucirabhāṣaṇebhyaḥ
Ablativerucirabhāṣaṇāt rucirabhāṣaṇābhyām rucirabhāṣaṇebhyaḥ
Genitiverucirabhāṣaṇasya rucirabhāṣaṇayoḥ rucirabhāṣaṇānām
Locativerucirabhāṣaṇe rucirabhāṣaṇayoḥ rucirabhāṣaṇeṣu

Compound rucirabhāṣaṇa -

Adverb -rucirabhāṣaṇam -rucirabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria