Declension table of ?rucirabhāṣaṇa

Deva

MasculineSingularDualPlural
Nominativerucirabhāṣaṇaḥ rucirabhāṣaṇau rucirabhāṣaṇāḥ
Vocativerucirabhāṣaṇa rucirabhāṣaṇau rucirabhāṣaṇāḥ
Accusativerucirabhāṣaṇam rucirabhāṣaṇau rucirabhāṣaṇān
Instrumentalrucirabhāṣaṇena rucirabhāṣaṇābhyām rucirabhāṣaṇaiḥ rucirabhāṣaṇebhiḥ
Dativerucirabhāṣaṇāya rucirabhāṣaṇābhyām rucirabhāṣaṇebhyaḥ
Ablativerucirabhāṣaṇāt rucirabhāṣaṇābhyām rucirabhāṣaṇebhyaḥ
Genitiverucirabhāṣaṇasya rucirabhāṣaṇayoḥ rucirabhāṣaṇānām
Locativerucirabhāṣaṇe rucirabhāṣaṇayoḥ rucirabhāṣaṇeṣu

Compound rucirabhāṣaṇa -

Adverb -rucirabhāṣaṇam -rucirabhāṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria