Declension table of ?rucirāśva

Deva

MasculineSingularDualPlural
Nominativerucirāśvaḥ rucirāśvau rucirāśvāḥ
Vocativerucirāśva rucirāśvau rucirāśvāḥ
Accusativerucirāśvam rucirāśvau rucirāśvān
Instrumentalrucirāśvena rucirāśvābhyām rucirāśvaiḥ rucirāśvebhiḥ
Dativerucirāśvāya rucirāśvābhyām rucirāśvebhyaḥ
Ablativerucirāśvāt rucirāśvābhyām rucirāśvebhyaḥ
Genitiverucirāśvasya rucirāśvayoḥ rucirāśvānām
Locativerucirāśve rucirāśvayoḥ rucirāśveṣu

Compound rucirāśva -

Adverb -rucirāśvam -rucirāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria