Declension table of rucira

Deva

NeuterSingularDualPlural
Nominativeruciram rucire rucirāṇi
Vocativerucira rucire rucirāṇi
Accusativeruciram rucire rucirāṇi
Instrumentalrucireṇa rucirābhyām ruciraiḥ
Dativerucirāya rucirābhyām rucirebhyaḥ
Ablativerucirāt rucirābhyām rucirebhyaḥ
Genitiverucirasya rucirayoḥ rucirāṇām
Locativerucire rucirayoḥ rucireṣu

Compound rucira -

Adverb -ruciram -rucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria