Declension table of rucira

Deva

MasculineSingularDualPlural
Nominativeruciraḥ rucirau rucirāḥ
Vocativerucira rucirau rucirāḥ
Accusativeruciram rucirau rucirān
Instrumentalrucireṇa rucirābhyām ruciraiḥ rucirebhiḥ
Dativerucirāya rucirābhyām rucirebhyaḥ
Ablativerucirāt rucirābhyām rucirebhyaḥ
Genitiverucirasya rucirayoḥ rucirāṇām
Locativerucire rucirayoḥ rucireṣu

Compound rucira -

Adverb -ruciram -rucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria