Declension table of ?ruciprabha

Deva

MasculineSingularDualPlural
Nominativeruciprabhaḥ ruciprabhau ruciprabhāḥ
Vocativeruciprabha ruciprabhau ruciprabhāḥ
Accusativeruciprabham ruciprabhau ruciprabhān
Instrumentalruciprabheṇa ruciprabhābhyām ruciprabhaiḥ ruciprabhebhiḥ
Dativeruciprabhāya ruciprabhābhyām ruciprabhebhyaḥ
Ablativeruciprabhāt ruciprabhābhyām ruciprabhebhyaḥ
Genitiveruciprabhasya ruciprabhayoḥ ruciprabhāṇām
Locativeruciprabhe ruciprabhayoḥ ruciprabheṣu

Compound ruciprabha -

Adverb -ruciprabham -ruciprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria