Declension table of ?ruciparvan

Deva

MasculineSingularDualPlural
Nominativeruciparvā ruciparvāṇau ruciparvāṇaḥ
Vocativeruciparvan ruciparvāṇau ruciparvāṇaḥ
Accusativeruciparvāṇam ruciparvāṇau ruciparvaṇaḥ
Instrumentalruciparvaṇā ruciparvabhyām ruciparvabhiḥ
Dativeruciparvaṇe ruciparvabhyām ruciparvabhyaḥ
Ablativeruciparvaṇaḥ ruciparvabhyām ruciparvabhyaḥ
Genitiveruciparvaṇaḥ ruciparvaṇoḥ ruciparvaṇām
Locativeruciparvaṇi ruciparvaṇoḥ ruciparvasu

Compound ruciparva -

Adverb -ruciparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria