Declension table of ?rucinātha

Deva

MasculineSingularDualPlural
Nominativerucināthaḥ rucināthau rucināthāḥ
Vocativerucinātha rucināthau rucināthāḥ
Accusativerucinātham rucināthau rucināthān
Instrumentalrucināthena rucināthābhyām rucināthaiḥ rucināthebhiḥ
Dativerucināthāya rucināthābhyām rucināthebhyaḥ
Ablativerucināthāt rucināthābhyām rucināthebhyaḥ
Genitiverucināthasya rucināthayoḥ rucināthānām
Locativerucināthe rucināthayoḥ rucinātheṣu

Compound rucinātha -

Adverb -rucinātham -rucināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria