Declension table of ?rucikṛtā

Deva

FeminineSingularDualPlural
Nominativerucikṛtā rucikṛte rucikṛtāḥ
Vocativerucikṛte rucikṛte rucikṛtāḥ
Accusativerucikṛtām rucikṛte rucikṛtāḥ
Instrumentalrucikṛtayā rucikṛtābhyām rucikṛtābhiḥ
Dativerucikṛtāyai rucikṛtābhyām rucikṛtābhyaḥ
Ablativerucikṛtāyāḥ rucikṛtābhyām rucikṛtābhyaḥ
Genitiverucikṛtāyāḥ rucikṛtayoḥ rucikṛtānām
Locativerucikṛtāyām rucikṛtayoḥ rucikṛtāsu

Adverb -rucikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria