Declension table of ?rucikṛt

Deva

NeuterSingularDualPlural
Nominativerucikṛt rucikṛtī rucikṛnti
Vocativerucikṛt rucikṛtī rucikṛnti
Accusativerucikṛt rucikṛtī rucikṛnti
Instrumentalrucikṛtā rucikṛdbhyām rucikṛdbhiḥ
Dativerucikṛte rucikṛdbhyām rucikṛdbhyaḥ
Ablativerucikṛtaḥ rucikṛdbhyām rucikṛdbhyaḥ
Genitiverucikṛtaḥ rucikṛtoḥ rucikṛtām
Locativerucikṛti rucikṛtoḥ rucikṛtsu

Compound rucikṛt -

Adverb -rucikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria