Declension table of ?rucidhāmanā

Deva

FeminineSingularDualPlural
Nominativerucidhāmanā rucidhāmane rucidhāmanāḥ
Vocativerucidhāmane rucidhāmane rucidhāmanāḥ
Accusativerucidhāmanām rucidhāmane rucidhāmanāḥ
Instrumentalrucidhāmanayā rucidhāmanābhyām rucidhāmanābhiḥ
Dativerucidhāmanāyai rucidhāmanābhyām rucidhāmanābhyaḥ
Ablativerucidhāmanāyāḥ rucidhāmanābhyām rucidhāmanābhyaḥ
Genitiverucidhāmanāyāḥ rucidhāmanayoḥ rucidhāmanānām
Locativerucidhāmanāyām rucidhāmanayoḥ rucidhāmanāsu

Adverb -rucidhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria