Declension table of ?ruṣitā

Deva

FeminineSingularDualPlural
Nominativeruṣitā ruṣite ruṣitāḥ
Vocativeruṣite ruṣite ruṣitāḥ
Accusativeruṣitām ruṣite ruṣitāḥ
Instrumentalruṣitayā ruṣitābhyām ruṣitābhiḥ
Dativeruṣitāyai ruṣitābhyām ruṣitābhyaḥ
Ablativeruṣitāyāḥ ruṣitābhyām ruṣitābhyaḥ
Genitiveruṣitāyāḥ ruṣitayoḥ ruṣitānām
Locativeruṣitāyām ruṣitayoḥ ruṣitāsu

Adverb -ruṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria