Declension table of ruṣita

Deva

NeuterSingularDualPlural
Nominativeruṣitam ruṣite ruṣitāni
Vocativeruṣita ruṣite ruṣitāni
Accusativeruṣitam ruṣite ruṣitāni
Instrumentalruṣitena ruṣitābhyām ruṣitaiḥ
Dativeruṣitāya ruṣitābhyām ruṣitebhyaḥ
Ablativeruṣitāt ruṣitābhyām ruṣitebhyaḥ
Genitiveruṣitasya ruṣitayoḥ ruṣitānām
Locativeruṣite ruṣitayoḥ ruṣiteṣu

Compound ruṣita -

Adverb -ruṣitam -ruṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria