Declension table of ?ruṣaṅgu

Deva

MasculineSingularDualPlural
Nominativeruṣaṅguḥ ruṣaṅgū ruṣaṅgavaḥ
Vocativeruṣaṅgo ruṣaṅgū ruṣaṅgavaḥ
Accusativeruṣaṅgum ruṣaṅgū ruṣaṅgūn
Instrumentalruṣaṅguṇā ruṣaṅgubhyām ruṣaṅgubhiḥ
Dativeruṣaṅgave ruṣaṅgubhyām ruṣaṅgubhyaḥ
Ablativeruṣaṅgoḥ ruṣaṅgubhyām ruṣaṅgubhyaḥ
Genitiveruṣaṅgoḥ ruṣaṅgvoḥ ruṣaṅgūṇām
Locativeruṣaṅgau ruṣaṅgvoḥ ruṣaṅguṣu

Compound ruṣaṅgu -

Adverb -ruṣaṅgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria