Declension table of ?ruṣadratha

Deva

MasculineSingularDualPlural
Nominativeruṣadrathaḥ ruṣadrathau ruṣadrathāḥ
Vocativeruṣadratha ruṣadrathau ruṣadrathāḥ
Accusativeruṣadratham ruṣadrathau ruṣadrathān
Instrumentalruṣadrathena ruṣadrathābhyām ruṣadrathaiḥ ruṣadrathebhiḥ
Dativeruṣadrathāya ruṣadrathābhyām ruṣadrathebhyaḥ
Ablativeruṣadrathāt ruṣadrathābhyām ruṣadrathebhyaḥ
Genitiveruṣadrathasya ruṣadrathayoḥ ruṣadrathānām
Locativeruṣadrathe ruṣadrathayoḥ ruṣadratheṣu

Compound ruṣadratha -

Adverb -ruṣadratham -ruṣadrathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria