Declension table of ?ruṣadgu

Deva

MasculineSingularDualPlural
Nominativeruṣadguḥ ruṣadgū ruṣadgavaḥ
Vocativeruṣadgo ruṣadgū ruṣadgavaḥ
Accusativeruṣadgum ruṣadgū ruṣadgūn
Instrumentalruṣadgunā ruṣadgubhyām ruṣadgubhiḥ
Dativeruṣadgave ruṣadgubhyām ruṣadgubhyaḥ
Ablativeruṣadgoḥ ruṣadgubhyām ruṣadgubhyaḥ
Genitiveruṣadgoḥ ruṣadgvoḥ ruṣadgūnām
Locativeruṣadgau ruṣadgvoḥ ruṣadguṣu

Compound ruṣadgu -

Adverb -ruṣadgu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria