Declension table of ?ruṣānvitā

Deva

FeminineSingularDualPlural
Nominativeruṣānvitā ruṣānvite ruṣānvitāḥ
Vocativeruṣānvite ruṣānvite ruṣānvitāḥ
Accusativeruṣānvitām ruṣānvite ruṣānvitāḥ
Instrumentalruṣānvitayā ruṣānvitābhyām ruṣānvitābhiḥ
Dativeruṣānvitāyai ruṣānvitābhyām ruṣānvitābhyaḥ
Ablativeruṣānvitāyāḥ ruṣānvitābhyām ruṣānvitābhyaḥ
Genitiveruṣānvitāyāḥ ruṣānvitayoḥ ruṣānvitānām
Locativeruṣānvitāyām ruṣānvitayoḥ ruṣānvitāsu

Adverb -ruṣānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria