Declension table of ?ruṣānvita

Deva

NeuterSingularDualPlural
Nominativeruṣānvitam ruṣānvite ruṣānvitāni
Vocativeruṣānvita ruṣānvite ruṣānvitāni
Accusativeruṣānvitam ruṣānvite ruṣānvitāni
Instrumentalruṣānvitena ruṣānvitābhyām ruṣānvitaiḥ
Dativeruṣānvitāya ruṣānvitābhyām ruṣānvitebhyaḥ
Ablativeruṣānvitāt ruṣānvitābhyām ruṣānvitebhyaḥ
Genitiveruṣānvitasya ruṣānvitayoḥ ruṣānvitānām
Locativeruṣānvite ruṣānvitayoḥ ruṣānviteṣu

Compound ruṣānvita -

Adverb -ruṣānvitam -ruṣānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria