Declension table of ?ruṣṭimatā

Deva

FeminineSingularDualPlural
Nominativeruṣṭimatā ruṣṭimate ruṣṭimatāḥ
Vocativeruṣṭimate ruṣṭimate ruṣṭimatāḥ
Accusativeruṣṭimatām ruṣṭimate ruṣṭimatāḥ
Instrumentalruṣṭimatayā ruṣṭimatābhyām ruṣṭimatābhiḥ
Dativeruṣṭimatāyai ruṣṭimatābhyām ruṣṭimatābhyaḥ
Ablativeruṣṭimatāyāḥ ruṣṭimatābhyām ruṣṭimatābhyaḥ
Genitiveruṣṭimatāyāḥ ruṣṭimatayoḥ ruṣṭimatānām
Locativeruṣṭimatāyām ruṣṭimatayoḥ ruṣṭimatāsu

Adverb -ruṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria