Declension table of ?ruṣṭimat

Deva

NeuterSingularDualPlural
Nominativeruṣṭimat ruṣṭimantī ruṣṭimatī ruṣṭimanti
Vocativeruṣṭimat ruṣṭimantī ruṣṭimatī ruṣṭimanti
Accusativeruṣṭimat ruṣṭimantī ruṣṭimatī ruṣṭimanti
Instrumentalruṣṭimatā ruṣṭimadbhyām ruṣṭimadbhiḥ
Dativeruṣṭimate ruṣṭimadbhyām ruṣṭimadbhyaḥ
Ablativeruṣṭimataḥ ruṣṭimadbhyām ruṣṭimadbhyaḥ
Genitiveruṣṭimataḥ ruṣṭimatoḥ ruṣṭimatām
Locativeruṣṭimati ruṣṭimatoḥ ruṣṭimatsu

Adverb -ruṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria