Declension table of ruṣṭa

Deva

NeuterSingularDualPlural
Nominativeruṣṭam ruṣṭe ruṣṭāni
Vocativeruṣṭa ruṣṭe ruṣṭāni
Accusativeruṣṭam ruṣṭe ruṣṭāni
Instrumentalruṣṭena ruṣṭābhyām ruṣṭaiḥ
Dativeruṣṭāya ruṣṭābhyām ruṣṭebhyaḥ
Ablativeruṣṭāt ruṣṭābhyām ruṣṭebhyaḥ
Genitiveruṣṭasya ruṣṭayoḥ ruṣṭānām
Locativeruṣṭe ruṣṭayoḥ ruṣṭeṣu

Compound ruṣṭa -

Adverb -ruṣṭam -ruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria