Declension table of ?ruṇḍaka

Deva

MasculineSingularDualPlural
Nominativeruṇḍakaḥ ruṇḍakau ruṇḍakāḥ
Vocativeruṇḍaka ruṇḍakau ruṇḍakāḥ
Accusativeruṇḍakam ruṇḍakau ruṇḍakān
Instrumentalruṇḍakena ruṇḍakābhyām ruṇḍakaiḥ ruṇḍakebhiḥ
Dativeruṇḍakāya ruṇḍakābhyām ruṇḍakebhyaḥ
Ablativeruṇḍakāt ruṇḍakābhyām ruṇḍakebhyaḥ
Genitiveruṇḍakasya ruṇḍakayoḥ ruṇḍakānām
Locativeruṇḍake ruṇḍakayoḥ ruṇḍakeṣu

Compound ruṇḍaka -

Adverb -ruṇḍakam -ruṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria