Declension table of ?ruṇḍa

Deva

NeuterSingularDualPlural
Nominativeruṇḍam ruṇḍe ruṇḍāni
Vocativeruṇḍa ruṇḍe ruṇḍāni
Accusativeruṇḍam ruṇḍe ruṇḍāni
Instrumentalruṇḍena ruṇḍābhyām ruṇḍaiḥ
Dativeruṇḍāya ruṇḍābhyām ruṇḍebhyaḥ
Ablativeruṇḍāt ruṇḍābhyām ruṇḍebhyaḥ
Genitiveruṇḍasya ruṇḍayoḥ ruṇḍānām
Locativeruṇḍe ruṇḍayoḥ ruṇḍeṣu

Compound ruṇḍa -

Adverb -ruṇḍam -ruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria