Declension table of ?ruṇḍa

Deva

MasculineSingularDualPlural
Nominativeruṇḍaḥ ruṇḍau ruṇḍāḥ
Vocativeruṇḍa ruṇḍau ruṇḍāḥ
Accusativeruṇḍam ruṇḍau ruṇḍān
Instrumentalruṇḍena ruṇḍābhyām ruṇḍaiḥ ruṇḍebhiḥ
Dativeruṇḍāya ruṇḍābhyām ruṇḍebhyaḥ
Ablativeruṇḍāt ruṇḍābhyām ruṇḍebhyaḥ
Genitiveruṇḍasya ruṇḍayoḥ ruṇḍānām
Locativeruṇḍe ruṇḍayoḥ ruṇḍeṣu

Compound ruṇḍa -

Adverb -ruṇḍam -ruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria