Declension table of ropita

Deva

NeuterSingularDualPlural
Nominativeropitam ropite ropitāni
Vocativeropita ropite ropitāni
Accusativeropitam ropite ropitāni
Instrumentalropitena ropitābhyām ropitaiḥ
Dativeropitāya ropitābhyām ropitebhyaḥ
Ablativeropitāt ropitābhyām ropitebhyaḥ
Genitiveropitasya ropitayoḥ ropitānām
Locativeropite ropitayoḥ ropiteṣu

Compound ropita -

Adverb -ropitam -ropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria