Declension table of ropita

Deva

MasculineSingularDualPlural
Nominativeropitaḥ ropitau ropitāḥ
Vocativeropita ropitau ropitāḥ
Accusativeropitam ropitau ropitān
Instrumentalropitena ropitābhyām ropitaiḥ ropitebhiḥ
Dativeropitāya ropitābhyām ropitebhyaḥ
Ablativeropitāt ropitābhyām ropitebhyaḥ
Genitiveropitasya ropitayoḥ ropitānām
Locativeropite ropitayoḥ ropiteṣu

Compound ropita -

Adverb -ropitam -ropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria