Declension table of ?ropayiṣṇu

Deva

NeuterSingularDualPlural
Nominativeropayiṣṇu ropayiṣṇunī ropayiṣṇūni
Vocativeropayiṣṇu ropayiṣṇunī ropayiṣṇūni
Accusativeropayiṣṇu ropayiṣṇunī ropayiṣṇūni
Instrumentalropayiṣṇunā ropayiṣṇubhyām ropayiṣṇubhiḥ
Dativeropayiṣṇune ropayiṣṇubhyām ropayiṣṇubhyaḥ
Ablativeropayiṣṇunaḥ ropayiṣṇubhyām ropayiṣṇubhyaḥ
Genitiveropayiṣṇunaḥ ropayiṣṇunoḥ ropayiṣṇūnām
Locativeropayiṣṇuni ropayiṣṇunoḥ ropayiṣṇuṣu

Compound ropayiṣṇu -

Adverb -ropayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria