Declension table of ?romaśaphala

Deva

MasculineSingularDualPlural
Nominativeromaśaphalaḥ romaśaphalau romaśaphalāḥ
Vocativeromaśaphala romaśaphalau romaśaphalāḥ
Accusativeromaśaphalam romaśaphalau romaśaphalān
Instrumentalromaśaphalena romaśaphalābhyām romaśaphalaiḥ romaśaphalebhiḥ
Dativeromaśaphalāya romaśaphalābhyām romaśaphalebhyaḥ
Ablativeromaśaphalāt romaśaphalābhyām romaśaphalebhyaḥ
Genitiveromaśaphalasya romaśaphalayoḥ romaśaphalānām
Locativeromaśaphale romaśaphalayoḥ romaśaphaleṣu

Compound romaśaphala -

Adverb -romaśaphalam -romaśaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria