Declension table of ?romaśātana

Deva

NeuterSingularDualPlural
Nominativeromaśātanam romaśātane romaśātanāni
Vocativeromaśātana romaśātane romaśātanāni
Accusativeromaśātanam romaśātane romaśātanāni
Instrumentalromaśātanena romaśātanābhyām romaśātanaiḥ
Dativeromaśātanāya romaśātanābhyām romaśātanebhyaḥ
Ablativeromaśātanāt romaśātanābhyām romaśātanebhyaḥ
Genitiveromaśātanasya romaśātanayoḥ romaśātanānām
Locativeromaśātane romaśātanayoḥ romaśātaneṣu

Compound romaśātana -

Adverb -romaśātanam -romaśātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria