Declension table of ?romavivara

Deva

NeuterSingularDualPlural
Nominativeromavivaram romavivare romavivarāṇi
Vocativeromavivara romavivare romavivarāṇi
Accusativeromavivaram romavivare romavivarāṇi
Instrumentalromavivareṇa romavivarābhyām romavivaraiḥ
Dativeromavivarāya romavivarābhyām romavivarebhyaḥ
Ablativeromavivarāt romavivarābhyām romavivarebhyaḥ
Genitiveromavivarasya romavivarayoḥ romavivarāṇām
Locativeromavivare romavivarayoḥ romavivareṣu

Compound romavivara -

Adverb -romavivaram -romavivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria