Declension table of ?romavivara

Deva

MasculineSingularDualPlural
Nominativeromavivaraḥ romavivarau romavivarāḥ
Vocativeromavivara romavivarau romavivarāḥ
Accusativeromavivaram romavivarau romavivarān
Instrumentalromavivareṇa romavivarābhyām romavivaraiḥ romavivarebhiḥ
Dativeromavivarāya romavivarābhyām romavivarebhyaḥ
Ablativeromavivarāt romavivarābhyām romavivarebhyaḥ
Genitiveromavivarasya romavivarayoḥ romavivarāṇām
Locativeromavivare romavivarayoḥ romavivareṣu

Compound romavivara -

Adverb -romavivaram -romavivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria