Declension table of ?romavidhvaṃsa

Deva

MasculineSingularDualPlural
Nominativeromavidhvaṃsaḥ romavidhvaṃsau romavidhvaṃsāḥ
Vocativeromavidhvaṃsa romavidhvaṃsau romavidhvaṃsāḥ
Accusativeromavidhvaṃsam romavidhvaṃsau romavidhvaṃsān
Instrumentalromavidhvaṃsena romavidhvaṃsābhyām romavidhvaṃsaiḥ romavidhvaṃsebhiḥ
Dativeromavidhvaṃsāya romavidhvaṃsābhyām romavidhvaṃsebhyaḥ
Ablativeromavidhvaṃsāt romavidhvaṃsābhyām romavidhvaṃsebhyaḥ
Genitiveromavidhvaṃsasya romavidhvaṃsayoḥ romavidhvaṃsānām
Locativeromavidhvaṃse romavidhvaṃsayoḥ romavidhvaṃseṣu

Compound romavidhvaṃsa -

Adverb -romavidhvaṃsam -romavidhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria