Declension table of ?romavat

Deva

NeuterSingularDualPlural
Nominativeromavat romavantī romavatī romavanti
Vocativeromavat romavantī romavatī romavanti
Accusativeromavat romavantī romavatī romavanti
Instrumentalromavatā romavadbhyām romavadbhiḥ
Dativeromavate romavadbhyām romavadbhyaḥ
Ablativeromavataḥ romavadbhyām romavadbhyaḥ
Genitiveromavataḥ romavatoḥ romavatām
Locativeromavati romavatoḥ romavatsu

Adverb -romavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria