Declension table of ?romavāhinī

Deva

FeminineSingularDualPlural
Nominativeromavāhinī romavāhinyau romavāhinyaḥ
Vocativeromavāhini romavāhinyau romavāhinyaḥ
Accusativeromavāhinīm romavāhinyau romavāhinīḥ
Instrumentalromavāhinyā romavāhinībhyām romavāhinībhiḥ
Dativeromavāhinyai romavāhinībhyām romavāhinībhyaḥ
Ablativeromavāhinyāḥ romavāhinībhyām romavāhinībhyaḥ
Genitiveromavāhinyāḥ romavāhinyoḥ romavāhinīnām
Locativeromavāhinyām romavāhinyoḥ romavāhinīṣu

Compound romavāhini - romavāhinī -

Adverb -romavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria