Declension table of romarājī

Deva

FeminineSingularDualPlural
Nominativeromarājī romarājyau romarājyaḥ
Vocativeromarāji romarājyau romarājyaḥ
Accusativeromarājīm romarājyau romarājīḥ
Instrumentalromarājyā romarājībhyām romarājībhiḥ
Dativeromarājyai romarājībhyām romarājībhyaḥ
Ablativeromarājyāḥ romarājībhyām romarājībhyaḥ
Genitiveromarājyāḥ romarājyoḥ romarājīnām
Locativeromarājyām romarājyoḥ romarājīṣu

Compound romarāji - romarājī -

Adverb -romarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria