Declension table of romarāji

Deva

FeminineSingularDualPlural
Nominativeromarājiḥ romarājī romarājayaḥ
Vocativeromarāje romarājī romarājayaḥ
Accusativeromarājim romarājī romarājīḥ
Instrumentalromarājyā romarājibhyām romarājibhiḥ
Dativeromarājyai romarājaye romarājibhyām romarājibhyaḥ
Ablativeromarājyāḥ romarājeḥ romarājibhyām romarājibhyaḥ
Genitiveromarājyāḥ romarājeḥ romarājyoḥ romarājīnām
Locativeromarājyām romarājau romarājyoḥ romarājiṣu

Compound romarāji -

Adverb -romarāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria