Declension table of romapāda

Deva

MasculineSingularDualPlural
Nominativeromapādaḥ romapādau romapādāḥ
Vocativeromapāda romapādau romapādāḥ
Accusativeromapādam romapādau romapādān
Instrumentalromapādena romapādābhyām romapādaiḥ romapādebhiḥ
Dativeromapādāya romapādābhyām romapādebhyaḥ
Ablativeromapādāt romapādābhyām romapādebhyaḥ
Genitiveromapādasya romapādayoḥ romapādānām
Locativeromapāde romapādayoḥ romapādeṣu

Compound romapāda -

Adverb -romapādam -romapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria