Declension table of ?romamūrdhanā

Deva

FeminineSingularDualPlural
Nominativeromamūrdhanā romamūrdhane romamūrdhanāḥ
Vocativeromamūrdhane romamūrdhane romamūrdhanāḥ
Accusativeromamūrdhanām romamūrdhane romamūrdhanāḥ
Instrumentalromamūrdhanayā romamūrdhanābhyām romamūrdhanābhiḥ
Dativeromamūrdhanāyai romamūrdhanābhyām romamūrdhanābhyaḥ
Ablativeromamūrdhanāyāḥ romamūrdhanābhyām romamūrdhanābhyaḥ
Genitiveromamūrdhanāyāḥ romamūrdhanayoḥ romamūrdhanānām
Locativeromamūrdhanāyām romamūrdhanayoḥ romamūrdhanāsu

Adverb -romamūrdhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria