Declension table of ?romamūrdhan

Deva

MasculineSingularDualPlural
Nominativeromamūrdhā romamūrdhānau romamūrdhānaḥ
Vocativeromamūrdhan romamūrdhānau romamūrdhānaḥ
Accusativeromamūrdhānam romamūrdhānau romamūrdhnaḥ
Instrumentalromamūrdhnā romamūrdhabhyām romamūrdhabhiḥ
Dativeromamūrdhne romamūrdhabhyām romamūrdhabhyaḥ
Ablativeromamūrdhnaḥ romamūrdhabhyām romamūrdhabhyaḥ
Genitiveromamūrdhnaḥ romamūrdhnoḥ romamūrdhnām
Locativeromamūrdhni romamūrdhani romamūrdhnoḥ romamūrdhasu

Compound romamūrdha -

Adverb -romamūrdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria