Declension table of ?romakācārya

Deva

MasculineSingularDualPlural
Nominativeromakācāryaḥ romakācāryau romakācāryāḥ
Vocativeromakācārya romakācāryau romakācāryāḥ
Accusativeromakācāryam romakācāryau romakācāryān
Instrumentalromakācāryeṇa romakācāryābhyām romakācāryaiḥ romakācāryebhiḥ
Dativeromakācāryāya romakācāryābhyām romakācāryebhyaḥ
Ablativeromakācāryāt romakācāryābhyām romakācāryebhyaḥ
Genitiveromakācāryasya romakācāryayoḥ romakācāryāṇām
Locativeromakācārye romakācāryayoḥ romakācāryeṣu

Compound romakācārya -

Adverb -romakācāryam -romakācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria