Declension table of romaharṣita

Deva

NeuterSingularDualPlural
Nominativeromaharṣitam romaharṣite romaharṣitāni
Vocativeromaharṣita romaharṣite romaharṣitāni
Accusativeromaharṣitam romaharṣite romaharṣitāni
Instrumentalromaharṣitena romaharṣitābhyām romaharṣitaiḥ
Dativeromaharṣitāya romaharṣitābhyām romaharṣitebhyaḥ
Ablativeromaharṣitāt romaharṣitābhyām romaharṣitebhyaḥ
Genitiveromaharṣitasya romaharṣitayoḥ romaharṣitānām
Locativeromaharṣite romaharṣitayoḥ romaharṣiteṣu

Compound romaharṣita -

Adverb -romaharṣitam -romaharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria