Declension table of romaharṣita

Deva

MasculineSingularDualPlural
Nominativeromaharṣitaḥ romaharṣitau romaharṣitāḥ
Vocativeromaharṣita romaharṣitau romaharṣitāḥ
Accusativeromaharṣitam romaharṣitau romaharṣitān
Instrumentalromaharṣitena romaharṣitābhyām romaharṣitaiḥ romaharṣitebhiḥ
Dativeromaharṣitāya romaharṣitābhyām romaharṣitebhyaḥ
Ablativeromaharṣitāt romaharṣitābhyām romaharṣitebhyaḥ
Genitiveromaharṣitasya romaharṣitayoḥ romaharṣitānām
Locativeromaharṣite romaharṣitayoḥ romaharṣiteṣu

Compound romaharṣita -

Adverb -romaharṣitam -romaharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria