Declension table of ?romaharṣin

Deva

MasculineSingularDualPlural
Nominativeromaharṣī romaharṣiṇau romaharṣiṇaḥ
Vocativeromaharṣin romaharṣiṇau romaharṣiṇaḥ
Accusativeromaharṣiṇam romaharṣiṇau romaharṣiṇaḥ
Instrumentalromaharṣiṇā romaharṣibhyām romaharṣibhiḥ
Dativeromaharṣiṇe romaharṣibhyām romaharṣibhyaḥ
Ablativeromaharṣiṇaḥ romaharṣibhyām romaharṣibhyaḥ
Genitiveromaharṣiṇaḥ romaharṣiṇoḥ romaharṣiṇām
Locativeromaharṣiṇi romaharṣiṇoḥ romaharṣiṣu

Compound romaharṣi -

Adverb -romaharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria