Declension table of ?romaharṣiṇī

Deva

FeminineSingularDualPlural
Nominativeromaharṣiṇī romaharṣiṇyau romaharṣiṇyaḥ
Vocativeromaharṣiṇi romaharṣiṇyau romaharṣiṇyaḥ
Accusativeromaharṣiṇīm romaharṣiṇyau romaharṣiṇīḥ
Instrumentalromaharṣiṇyā romaharṣiṇībhyām romaharṣiṇībhiḥ
Dativeromaharṣiṇyai romaharṣiṇībhyām romaharṣiṇībhyaḥ
Ablativeromaharṣiṇyāḥ romaharṣiṇībhyām romaharṣiṇībhyaḥ
Genitiveromaharṣiṇyāḥ romaharṣiṇyoḥ romaharṣiṇīnām
Locativeromaharṣiṇyām romaharṣiṇyoḥ romaharṣiṇīṣu

Compound romaharṣiṇi - romaharṣiṇī -

Adverb -romaharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria