Declension table of ?romaharṣiṇi

Deva

MasculineSingularDualPlural
Nominativeromaharṣiṇiḥ romaharṣiṇī romaharṣiṇayaḥ
Vocativeromaharṣiṇe romaharṣiṇī romaharṣiṇayaḥ
Accusativeromaharṣiṇim romaharṣiṇī romaharṣiṇīn
Instrumentalromaharṣiṇinā romaharṣiṇibhyām romaharṣiṇibhiḥ
Dativeromaharṣiṇaye romaharṣiṇibhyām romaharṣiṇibhyaḥ
Ablativeromaharṣiṇeḥ romaharṣiṇibhyām romaharṣiṇibhyaḥ
Genitiveromaharṣiṇeḥ romaharṣiṇyoḥ romaharṣiṇīnām
Locativeromaharṣiṇau romaharṣiṇyoḥ romaharṣiṇiṣu

Compound romaharṣiṇi -

Adverb -romaharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria