Declension table of ?romaharṣaṇi

Deva

MasculineSingularDualPlural
Nominativeromaharṣaṇiḥ romaharṣaṇī romaharṣaṇayaḥ
Vocativeromaharṣaṇe romaharṣaṇī romaharṣaṇayaḥ
Accusativeromaharṣaṇim romaharṣaṇī romaharṣaṇīn
Instrumentalromaharṣaṇinā romaharṣaṇibhyām romaharṣaṇibhiḥ
Dativeromaharṣaṇaye romaharṣaṇibhyām romaharṣaṇibhyaḥ
Ablativeromaharṣaṇeḥ romaharṣaṇibhyām romaharṣaṇibhyaḥ
Genitiveromaharṣaṇeḥ romaharṣaṇyoḥ romaharṣaṇīnām
Locativeromaharṣaṇau romaharṣaṇyoḥ romaharṣaṇiṣu

Compound romaharṣaṇi -

Adverb -romaharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria