Declension table of ?romaharṣaṇaka

Deva

NeuterSingularDualPlural
Nominativeromaharṣaṇakam romaharṣaṇake romaharṣaṇakāni
Vocativeromaharṣaṇaka romaharṣaṇake romaharṣaṇakāni
Accusativeromaharṣaṇakam romaharṣaṇake romaharṣaṇakāni
Instrumentalromaharṣaṇakena romaharṣaṇakābhyām romaharṣaṇakaiḥ
Dativeromaharṣaṇakāya romaharṣaṇakābhyām romaharṣaṇakebhyaḥ
Ablativeromaharṣaṇakāt romaharṣaṇakābhyām romaharṣaṇakebhyaḥ
Genitiveromaharṣaṇakasya romaharṣaṇakayoḥ romaharṣaṇakānām
Locativeromaharṣaṇake romaharṣaṇakayoḥ romaharṣaṇakeṣu

Compound romaharṣaṇaka -

Adverb -romaharṣaṇakam -romaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria