Declension table of ?romaharṣaṇaka

Deva

MasculineSingularDualPlural
Nominativeromaharṣaṇakaḥ romaharṣaṇakau romaharṣaṇakāḥ
Vocativeromaharṣaṇaka romaharṣaṇakau romaharṣaṇakāḥ
Accusativeromaharṣaṇakam romaharṣaṇakau romaharṣaṇakān
Instrumentalromaharṣaṇakena romaharṣaṇakābhyām romaharṣaṇakaiḥ romaharṣaṇakebhiḥ
Dativeromaharṣaṇakāya romaharṣaṇakābhyām romaharṣaṇakebhyaḥ
Ablativeromaharṣaṇakāt romaharṣaṇakābhyām romaharṣaṇakebhyaḥ
Genitiveromaharṣaṇakasya romaharṣaṇakayoḥ romaharṣaṇakānām
Locativeromaharṣaṇake romaharṣaṇakayoḥ romaharṣaṇakeṣu

Compound romaharṣaṇaka -

Adverb -romaharṣaṇakam -romaharṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria